Declension table of ?kaiṭa

Deva

MasculineSingularDualPlural
Nominativekaiṭaḥ kaiṭau kaiṭāḥ
Vocativekaiṭa kaiṭau kaiṭāḥ
Accusativekaiṭam kaiṭau kaiṭān
Instrumentalkaiṭena kaiṭābhyām kaiṭaiḥ kaiṭebhiḥ
Dativekaiṭāya kaiṭābhyām kaiṭebhyaḥ
Ablativekaiṭāt kaiṭābhyām kaiṭebhyaḥ
Genitivekaiṭasya kaiṭayoḥ kaiṭānām
Locativekaiṭe kaiṭayoḥ kaiṭeṣu

Compound kaiṭa -

Adverb -kaiṭam -kaiṭāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria