Declension table of ?kaiṣkindhā

Deva

FeminineSingularDualPlural
Nominativekaiṣkindhā kaiṣkindhe kaiṣkindhāḥ
Vocativekaiṣkindhe kaiṣkindhe kaiṣkindhāḥ
Accusativekaiṣkindhām kaiṣkindhe kaiṣkindhāḥ
Instrumentalkaiṣkindhayā kaiṣkindhābhyām kaiṣkindhābhiḥ
Dativekaiṣkindhāyai kaiṣkindhābhyām kaiṣkindhābhyaḥ
Ablativekaiṣkindhāyāḥ kaiṣkindhābhyām kaiṣkindhābhyaḥ
Genitivekaiṣkindhāyāḥ kaiṣkindhayoḥ kaiṣkindhānām
Locativekaiṣkindhāyām kaiṣkindhayoḥ kaiṣkindhāsu

Adverb -kaiṣkindham

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria