Declension table of ?kaiṣkindha

Deva

NeuterSingularDualPlural
Nominativekaiṣkindham kaiṣkindhe kaiṣkindhāni
Vocativekaiṣkindha kaiṣkindhe kaiṣkindhāni
Accusativekaiṣkindham kaiṣkindhe kaiṣkindhāni
Instrumentalkaiṣkindhena kaiṣkindhābhyām kaiṣkindhaiḥ
Dativekaiṣkindhāya kaiṣkindhābhyām kaiṣkindhebhyaḥ
Ablativekaiṣkindhāt kaiṣkindhābhyām kaiṣkindhebhyaḥ
Genitivekaiṣkindhasya kaiṣkindhayoḥ kaiṣkindhānām
Locativekaiṣkindhe kaiṣkindhayoḥ kaiṣkindheṣu

Compound kaiṣkindha -

Adverb -kaiṣkindham -kaiṣkindhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria