Declension table of ?kaiṣkindha

Deva

MasculineSingularDualPlural
Nominativekaiṣkindhaḥ kaiṣkindhau kaiṣkindhāḥ
Vocativekaiṣkindha kaiṣkindhau kaiṣkindhāḥ
Accusativekaiṣkindham kaiṣkindhau kaiṣkindhān
Instrumentalkaiṣkindhena kaiṣkindhābhyām kaiṣkindhaiḥ kaiṣkindhebhiḥ
Dativekaiṣkindhāya kaiṣkindhābhyām kaiṣkindhebhyaḥ
Ablativekaiṣkindhāt kaiṣkindhābhyām kaiṣkindhebhyaḥ
Genitivekaiṣkindhasya kaiṣkindhayoḥ kaiṣkindhānām
Locativekaiṣkindhe kaiṣkindhayoḥ kaiṣkindheṣu

Compound kaiṣkindha -

Adverb -kaiṣkindham -kaiṣkindhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria