Declension table of ?kaiṅkalāyana

Deva

MasculineSingularDualPlural
Nominativekaiṅkalāyanaḥ kaiṅkalāyanau kaiṅkalāyanāḥ
Vocativekaiṅkalāyana kaiṅkalāyanau kaiṅkalāyanāḥ
Accusativekaiṅkalāyanam kaiṅkalāyanau kaiṅkalāyanān
Instrumentalkaiṅkalāyanena kaiṅkalāyanābhyām kaiṅkalāyanaiḥ kaiṅkalāyanebhiḥ
Dativekaiṅkalāyanāya kaiṅkalāyanābhyām kaiṅkalāyanebhyaḥ
Ablativekaiṅkalāyanāt kaiṅkalāyanābhyām kaiṅkalāyanebhyaḥ
Genitivekaiṅkalāyanasya kaiṅkalāyanayoḥ kaiṅkalāyanānām
Locativekaiṅkalāyane kaiṅkalāyanayoḥ kaiṅkalāyaneṣu

Compound kaiṅkalāyana -

Adverb -kaiṅkalāyanam -kaiṅkalāyanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria