Declension table of ?kaindāsāyana

Deva

MasculineSingularDualPlural
Nominativekaindāsāyanaḥ kaindāsāyanau kaindāsāyanāḥ
Vocativekaindāsāyana kaindāsāyanau kaindāsāyanāḥ
Accusativekaindāsāyanam kaindāsāyanau kaindāsāyanān
Instrumentalkaindāsāyanena kaindāsāyanābhyām kaindāsāyanaiḥ kaindāsāyanebhiḥ
Dativekaindāsāyanāya kaindāsāyanābhyām kaindāsāyanebhyaḥ
Ablativekaindāsāyanāt kaindāsāyanābhyām kaindāsāyanebhyaḥ
Genitivekaindāsāyanasya kaindāsāyanayoḥ kaindāsāyanānām
Locativekaindāsāyane kaindāsāyanayoḥ kaindāsāyaneṣu

Compound kaindāsāyana -

Adverb -kaindāsāyanam -kaindāsāyanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria