Declension table of ?kaindāsa

Deva

MasculineSingularDualPlural
Nominativekaindāsaḥ kaindāsau kaindāsāḥ
Vocativekaindāsa kaindāsau kaindāsāḥ
Accusativekaindāsam kaindāsau kaindāsān
Instrumentalkaindāsena kaindāsābhyām kaindāsaiḥ kaindāsebhiḥ
Dativekaindāsāya kaindāsābhyām kaindāsebhyaḥ
Ablativekaindāsāt kaindāsābhyām kaindāsebhyaḥ
Genitivekaindāsasya kaindāsayoḥ kaindāsānām
Locativekaindāse kaindāsayoḥ kaindāseṣu

Compound kaindāsa -

Adverb -kaindāsam -kaindāsāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria