Declension table of ?kaṅkaśatru

Deva

MasculineSingularDualPlural
Nominativekaṅkaśatruḥ kaṅkaśatrū kaṅkaśatravaḥ
Vocativekaṅkaśatro kaṅkaśatrū kaṅkaśatravaḥ
Accusativekaṅkaśatrum kaṅkaśatrū kaṅkaśatrūn
Instrumentalkaṅkaśatruṇā kaṅkaśatrubhyām kaṅkaśatrubhiḥ
Dativekaṅkaśatrave kaṅkaśatrubhyām kaṅkaśatrubhyaḥ
Ablativekaṅkaśatroḥ kaṅkaśatrubhyām kaṅkaśatrubhyaḥ
Genitivekaṅkaśatroḥ kaṅkaśatrvoḥ kaṅkaśatrūṇām
Locativekaṅkaśatrau kaṅkaśatrvoḥ kaṅkaśatruṣu

Compound kaṅkaśatru -

Adverb -kaṅkaśatru

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria