Declension table of ?kaṅkavadana

Deva

NeuterSingularDualPlural
Nominativekaṅkavadanam kaṅkavadane kaṅkavadanāni
Vocativekaṅkavadana kaṅkavadane kaṅkavadanāni
Accusativekaṅkavadanam kaṅkavadane kaṅkavadanāni
Instrumentalkaṅkavadanena kaṅkavadanābhyām kaṅkavadanaiḥ
Dativekaṅkavadanāya kaṅkavadanābhyām kaṅkavadanebhyaḥ
Ablativekaṅkavadanāt kaṅkavadanābhyām kaṅkavadanebhyaḥ
Genitivekaṅkavadanasya kaṅkavadanayoḥ kaṅkavadanānām
Locativekaṅkavadane kaṅkavadanayoḥ kaṅkavadaneṣu

Compound kaṅkavadana -

Adverb -kaṅkavadanam -kaṅkavadanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria