Declension table of ?kaṅkatuṇḍa

Deva

MasculineSingularDualPlural
Nominativekaṅkatuṇḍaḥ kaṅkatuṇḍau kaṅkatuṇḍāḥ
Vocativekaṅkatuṇḍa kaṅkatuṇḍau kaṅkatuṇḍāḥ
Accusativekaṅkatuṇḍam kaṅkatuṇḍau kaṅkatuṇḍān
Instrumentalkaṅkatuṇḍena kaṅkatuṇḍābhyām kaṅkatuṇḍaiḥ kaṅkatuṇḍebhiḥ
Dativekaṅkatuṇḍāya kaṅkatuṇḍābhyām kaṅkatuṇḍebhyaḥ
Ablativekaṅkatuṇḍāt kaṅkatuṇḍābhyām kaṅkatuṇḍebhyaḥ
Genitivekaṅkatuṇḍasya kaṅkatuṇḍayoḥ kaṅkatuṇḍānām
Locativekaṅkatuṇḍe kaṅkatuṇḍayoḥ kaṅkatuṇḍeṣu

Compound kaṅkatuṇḍa -

Adverb -kaṅkatuṇḍam -kaṅkatuṇḍāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria