Declension table of ?kaṅkatroṭa

Deva

MasculineSingularDualPlural
Nominativekaṅkatroṭaḥ kaṅkatroṭau kaṅkatroṭāḥ
Vocativekaṅkatroṭa kaṅkatroṭau kaṅkatroṭāḥ
Accusativekaṅkatroṭam kaṅkatroṭau kaṅkatroṭān
Instrumentalkaṅkatroṭena kaṅkatroṭābhyām kaṅkatroṭaiḥ kaṅkatroṭebhiḥ
Dativekaṅkatroṭāya kaṅkatroṭābhyām kaṅkatroṭebhyaḥ
Ablativekaṅkatroṭāt kaṅkatroṭābhyām kaṅkatroṭebhyaḥ
Genitivekaṅkatroṭasya kaṅkatroṭayoḥ kaṅkatroṭānām
Locativekaṅkatroṭe kaṅkatroṭayoḥ kaṅkatroṭeṣu

Compound kaṅkatroṭa -

Adverb -kaṅkatroṭam -kaṅkatroṭāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria