Declension table of ?kaṅkarola

Deva

MasculineSingularDualPlural
Nominativekaṅkarolaḥ kaṅkarolau kaṅkarolāḥ
Vocativekaṅkarola kaṅkarolau kaṅkarolāḥ
Accusativekaṅkarolam kaṅkarolau kaṅkarolān
Instrumentalkaṅkarolena kaṅkarolābhyām kaṅkarolaiḥ kaṅkarolebhiḥ
Dativekaṅkarolāya kaṅkarolābhyām kaṅkarolebhyaḥ
Ablativekaṅkarolāt kaṅkarolābhyām kaṅkarolebhyaḥ
Genitivekaṅkarolasya kaṅkarolayoḥ kaṅkarolānām
Locativekaṅkarole kaṅkarolayoḥ kaṅkaroleṣu

Compound kaṅkarola -

Adverb -kaṅkarolam -kaṅkarolāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria