Declension table of ?kaṅkara

Deva

NeuterSingularDualPlural
Nominativekaṅkaram kaṅkare kaṅkarāṇi
Vocativekaṅkara kaṅkare kaṅkarāṇi
Accusativekaṅkaram kaṅkare kaṅkarāṇi
Instrumentalkaṅkareṇa kaṅkarābhyām kaṅkaraiḥ
Dativekaṅkarāya kaṅkarābhyām kaṅkarebhyaḥ
Ablativekaṅkarāt kaṅkarābhyām kaṅkarebhyaḥ
Genitivekaṅkarasya kaṅkarayoḥ kaṅkarāṇām
Locativekaṅkare kaṅkarayoḥ kaṅkareṣu

Compound kaṅkara -

Adverb -kaṅkaram -kaṅkarāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria