Declension table of ?kaṅkaṭinī

Deva

FeminineSingularDualPlural
Nominativekaṅkaṭinī kaṅkaṭinyau kaṅkaṭinyaḥ
Vocativekaṅkaṭini kaṅkaṭinyau kaṅkaṭinyaḥ
Accusativekaṅkaṭinīm kaṅkaṭinyau kaṅkaṭinīḥ
Instrumentalkaṅkaṭinyā kaṅkaṭinībhyām kaṅkaṭinībhiḥ
Dativekaṅkaṭinyai kaṅkaṭinībhyām kaṅkaṭinībhyaḥ
Ablativekaṅkaṭinyāḥ kaṅkaṭinībhyām kaṅkaṭinībhyaḥ
Genitivekaṅkaṭinyāḥ kaṅkaṭinyoḥ kaṅkaṭinīnām
Locativekaṅkaṭinyām kaṅkaṭinyoḥ kaṅkaṭinīṣu

Compound kaṅkaṭini - kaṅkaṭinī -

Adverb -kaṅkaṭini

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria