Declension table of kaṅkaṭa

Deva

MasculineSingularDualPlural
Nominativekaṅkaṭaḥ kaṅkaṭau kaṅkaṭāḥ
Vocativekaṅkaṭa kaṅkaṭau kaṅkaṭāḥ
Accusativekaṅkaṭam kaṅkaṭau kaṅkaṭān
Instrumentalkaṅkaṭena kaṅkaṭābhyām kaṅkaṭaiḥ kaṅkaṭebhiḥ
Dativekaṅkaṭāya kaṅkaṭābhyām kaṅkaṭebhyaḥ
Ablativekaṅkaṭāt kaṅkaṭābhyām kaṅkaṭebhyaḥ
Genitivekaṅkaṭasya kaṅkaṭayoḥ kaṅkaṭānām
Locativekaṅkaṭe kaṅkaṭayoḥ kaṅkaṭeṣu

Compound kaṅkaṭa -

Adverb -kaṅkaṭam -kaṅkaṭāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria