Declension table of ?kaṅkaṇinī

Deva

FeminineSingularDualPlural
Nominativekaṅkaṇinī kaṅkaṇinyau kaṅkaṇinyaḥ
Vocativekaṅkaṇini kaṅkaṇinyau kaṅkaṇinyaḥ
Accusativekaṅkaṇinīm kaṅkaṇinyau kaṅkaṇinīḥ
Instrumentalkaṅkaṇinyā kaṅkaṇinībhyām kaṅkaṇinībhiḥ
Dativekaṅkaṇinyai kaṅkaṇinībhyām kaṅkaṇinībhyaḥ
Ablativekaṅkaṇinyāḥ kaṅkaṇinībhyām kaṅkaṇinībhyaḥ
Genitivekaṅkaṇinyāḥ kaṅkaṇinyoḥ kaṅkaṇinīnām
Locativekaṅkaṇinyām kaṅkaṇinyoḥ kaṅkaṇinīṣu

Compound kaṅkaṇini - kaṅkaṇinī -

Adverb -kaṅkaṇini

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria