Declension table of ?kaṅkaṇin

Deva

NeuterSingularDualPlural
Nominativekaṅkaṇi kaṅkaṇinī kaṅkaṇīni
Vocativekaṅkaṇin kaṅkaṇi kaṅkaṇinī kaṅkaṇīni
Accusativekaṅkaṇi kaṅkaṇinī kaṅkaṇīni
Instrumentalkaṅkaṇinā kaṅkaṇibhyām kaṅkaṇibhiḥ
Dativekaṅkaṇine kaṅkaṇibhyām kaṅkaṇibhyaḥ
Ablativekaṅkaṇinaḥ kaṅkaṇibhyām kaṅkaṇibhyaḥ
Genitivekaṅkaṇinaḥ kaṅkaṇinoḥ kaṅkaṇinām
Locativekaṅkaṇini kaṅkaṇinoḥ kaṅkaṇiṣu

Compound kaṅkaṇi -

Adverb -kaṅkaṇi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria