Declension table of ?kaṅkaṇīka

Deva

MasculineSingularDualPlural
Nominativekaṅkaṇīkaḥ kaṅkaṇīkau kaṅkaṇīkāḥ
Vocativekaṅkaṇīka kaṅkaṇīkau kaṅkaṇīkāḥ
Accusativekaṅkaṇīkam kaṅkaṇīkau kaṅkaṇīkān
Instrumentalkaṅkaṇīkena kaṅkaṇīkābhyām kaṅkaṇīkaiḥ kaṅkaṇīkebhiḥ
Dativekaṅkaṇīkāya kaṅkaṇīkābhyām kaṅkaṇīkebhyaḥ
Ablativekaṅkaṇīkāt kaṅkaṇīkābhyām kaṅkaṇīkebhyaḥ
Genitivekaṅkaṇīkasya kaṅkaṇīkayoḥ kaṅkaṇīkānām
Locativekaṅkaṇīke kaṅkaṇīkayoḥ kaṅkaṇīkeṣu

Compound kaṅkaṇīka -

Adverb -kaṅkaṇīkam -kaṅkaṇīkāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria