Declension table of ?kaṅkaṇapura

Deva

NeuterSingularDualPlural
Nominativekaṅkaṇapuram kaṅkaṇapure kaṅkaṇapurāṇi
Vocativekaṅkaṇapura kaṅkaṇapure kaṅkaṇapurāṇi
Accusativekaṅkaṇapuram kaṅkaṇapure kaṅkaṇapurāṇi
Instrumentalkaṅkaṇapureṇa kaṅkaṇapurābhyām kaṅkaṇapuraiḥ
Dativekaṅkaṇapurāya kaṅkaṇapurābhyām kaṅkaṇapurebhyaḥ
Ablativekaṅkaṇapurāt kaṅkaṇapurābhyām kaṅkaṇapurebhyaḥ
Genitivekaṅkaṇapurasya kaṅkaṇapurayoḥ kaṅkaṇapurāṇām
Locativekaṅkaṇapure kaṅkaṇapurayoḥ kaṅkaṇapureṣu

Compound kaṅkaṇapura -

Adverb -kaṅkaṇapuram -kaṅkaṇapurāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria