Declension table of ?kaṅkaṇabhūṣaṇa

Deva

MasculineSingularDualPlural
Nominativekaṅkaṇabhūṣaṇaḥ kaṅkaṇabhūṣaṇau kaṅkaṇabhūṣaṇāḥ
Vocativekaṅkaṇabhūṣaṇa kaṅkaṇabhūṣaṇau kaṅkaṇabhūṣaṇāḥ
Accusativekaṅkaṇabhūṣaṇam kaṅkaṇabhūṣaṇau kaṅkaṇabhūṣaṇān
Instrumentalkaṅkaṇabhūṣaṇena kaṅkaṇabhūṣaṇābhyām kaṅkaṇabhūṣaṇaiḥ kaṅkaṇabhūṣaṇebhiḥ
Dativekaṅkaṇabhūṣaṇāya kaṅkaṇabhūṣaṇābhyām kaṅkaṇabhūṣaṇebhyaḥ
Ablativekaṅkaṇabhūṣaṇāt kaṅkaṇabhūṣaṇābhyām kaṅkaṇabhūṣaṇebhyaḥ
Genitivekaṅkaṇabhūṣaṇasya kaṅkaṇabhūṣaṇayoḥ kaṅkaṇabhūṣaṇānām
Locativekaṅkaṇabhūṣaṇe kaṅkaṇabhūṣaṇayoḥ kaṅkaṇabhūṣaṇeṣu

Compound kaṅkaṇabhūṣaṇa -

Adverb -kaṅkaṇabhūṣaṇam -kaṅkaṇabhūṣaṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria