Declension table of ?kaṅkaṇābharaṇa

Deva

NeuterSingularDualPlural
Nominativekaṅkaṇābharaṇam kaṅkaṇābharaṇe kaṅkaṇābharaṇāni
Vocativekaṅkaṇābharaṇa kaṅkaṇābharaṇe kaṅkaṇābharaṇāni
Accusativekaṅkaṇābharaṇam kaṅkaṇābharaṇe kaṅkaṇābharaṇāni
Instrumentalkaṅkaṇābharaṇena kaṅkaṇābharaṇābhyām kaṅkaṇābharaṇaiḥ
Dativekaṅkaṇābharaṇāya kaṅkaṇābharaṇābhyām kaṅkaṇābharaṇebhyaḥ
Ablativekaṅkaṇābharaṇāt kaṅkaṇābharaṇābhyām kaṅkaṇābharaṇebhyaḥ
Genitivekaṅkaṇābharaṇasya kaṅkaṇābharaṇayoḥ kaṅkaṇābharaṇānām
Locativekaṅkaṇābharaṇe kaṅkaṇābharaṇayoḥ kaṅkaṇābharaṇeṣu

Compound kaṅkaṇābharaṇa -

Adverb -kaṅkaṇābharaṇam -kaṅkaṇābharaṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria