Declension table of ?kaṅguka

Deva

MasculineSingularDualPlural
Nominativekaṅgukaḥ kaṅgukau kaṅgukāḥ
Vocativekaṅguka kaṅgukau kaṅgukāḥ
Accusativekaṅgukam kaṅgukau kaṅgukān
Instrumentalkaṅgukena kaṅgukābhyām kaṅgukaiḥ kaṅgukebhiḥ
Dativekaṅgukāya kaṅgukābhyām kaṅgukebhyaḥ
Ablativekaṅgukāt kaṅgukābhyām kaṅgukebhyaḥ
Genitivekaṅgukasya kaṅgukayoḥ kaṅgukānām
Locativekaṅguke kaṅgukayoḥ kaṅgukeṣu

Compound kaṅguka -

Adverb -kaṅgukam -kaṅgukāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria