Declension table of ?kaṅganīla

Deva

MasculineSingularDualPlural
Nominativekaṅganīlaḥ kaṅganīlau kaṅganīlāḥ
Vocativekaṅganīla kaṅganīlau kaṅganīlāḥ
Accusativekaṅganīlam kaṅganīlau kaṅganīlān
Instrumentalkaṅganīlena kaṅganīlābhyām kaṅganīlaiḥ kaṅganīlebhiḥ
Dativekaṅganīlāya kaṅganīlābhyām kaṅganīlebhyaḥ
Ablativekaṅganīlāt kaṅganīlābhyām kaṅganīlebhyaḥ
Genitivekaṅganīlasya kaṅganīlayoḥ kaṅganīlānām
Locativekaṅganīle kaṅganīlayoḥ kaṅganīleṣu

Compound kaṅganīla -

Adverb -kaṅganīlam -kaṅganīlāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria