Declension table of ?kadvat

Deva

MasculineSingularDualPlural
Nominativekadvān kadvantau kadvantaḥ
Vocativekadvan kadvantau kadvantaḥ
Accusativekadvantam kadvantau kadvataḥ
Instrumentalkadvatā kadvadbhyām kadvadbhiḥ
Dativekadvate kadvadbhyām kadvadbhyaḥ
Ablativekadvataḥ kadvadbhyām kadvadbhyaḥ
Genitivekadvataḥ kadvatoḥ kadvatām
Locativekadvati kadvatoḥ kadvatsu

Compound kadvat -

Adverb -kadvantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria