Declension table of ?kadvadā

Deva

FeminineSingularDualPlural
Nominativekadvadā kadvade kadvadāḥ
Vocativekadvade kadvade kadvadāḥ
Accusativekadvadām kadvade kadvadāḥ
Instrumentalkadvadayā kadvadābhyām kadvadābhiḥ
Dativekadvadāyai kadvadābhyām kadvadābhyaḥ
Ablativekadvadāyāḥ kadvadābhyām kadvadābhyaḥ
Genitivekadvadāyāḥ kadvadayoḥ kadvadānām
Locativekadvadāyām kadvadayoḥ kadvadāsu

Adverb -kadvadam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria