Declension table of ?kadruṇa

Deva

MasculineSingularDualPlural
Nominativekadruṇaḥ kadruṇau kadruṇāḥ
Vocativekadruṇa kadruṇau kadruṇāḥ
Accusativekadruṇam kadruṇau kadruṇān
Instrumentalkadruṇena kadruṇābhyām kadruṇaiḥ kadruṇebhiḥ
Dativekadruṇāya kadruṇābhyām kadruṇebhyaḥ
Ablativekadruṇāt kadruṇābhyām kadruṇebhyaḥ
Genitivekadruṇasya kadruṇayoḥ kadruṇānām
Locativekadruṇe kadruṇayoḥ kadruṇeṣu

Compound kadruṇa -

Adverb -kadruṇam -kadruṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria