Declension table of ?kadaryatva

Deva

NeuterSingularDualPlural
Nominativekadaryatvam kadaryatve kadaryatvāni
Vocativekadaryatva kadaryatve kadaryatvāni
Accusativekadaryatvam kadaryatve kadaryatvāni
Instrumentalkadaryatvena kadaryatvābhyām kadaryatvaiḥ
Dativekadaryatvāya kadaryatvābhyām kadaryatvebhyaḥ
Ablativekadaryatvāt kadaryatvābhyām kadaryatvebhyaḥ
Genitivekadaryatvasya kadaryatvayoḥ kadaryatvānām
Locativekadaryatve kadaryatvayoḥ kadaryatveṣu

Compound kadaryatva -

Adverb -kadaryatvam -kadaryatvāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria