Declension table of ?kadambavāyu

Deva

MasculineSingularDualPlural
Nominativekadambavāyuḥ kadambavāyū kadambavāyavaḥ
Vocativekadambavāyo kadambavāyū kadambavāyavaḥ
Accusativekadambavāyum kadambavāyū kadambavāyūn
Instrumentalkadambavāyunā kadambavāyubhyām kadambavāyubhiḥ
Dativekadambavāyave kadambavāyubhyām kadambavāyubhyaḥ
Ablativekadambavāyoḥ kadambavāyubhyām kadambavāyubhyaḥ
Genitivekadambavāyoḥ kadambavāyvoḥ kadambavāyūnām
Locativekadambavāyau kadambavāyvoḥ kadambavāyuṣu

Compound kadambavāyu -

Adverb -kadambavāyu

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria