Declension table of ?kacchapāri

Deva

MasculineSingularDualPlural
Nominativekacchapāriḥ kacchapārī kacchapārayaḥ
Vocativekacchapāre kacchapārī kacchapārayaḥ
Accusativekacchapārim kacchapārī kacchapārīn
Instrumentalkacchapāriṇā kacchapāribhyām kacchapāribhiḥ
Dativekacchapāraye kacchapāribhyām kacchapāribhyaḥ
Ablativekacchapāreḥ kacchapāribhyām kacchapāribhyaḥ
Genitivekacchapāreḥ kacchapāryoḥ kacchapārīṇām
Locativekacchapārau kacchapāryoḥ kacchapāriṣu

Compound kacchapāri -

Adverb -kacchapāri

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria