Declension table of ?kacchāntaruhā

Deva

FeminineSingularDualPlural
Nominativekacchāntaruhā kacchāntaruhe kacchāntaruhāḥ
Vocativekacchāntaruhe kacchāntaruhe kacchāntaruhāḥ
Accusativekacchāntaruhām kacchāntaruhe kacchāntaruhāḥ
Instrumentalkacchāntaruhayā kacchāntaruhābhyām kacchāntaruhābhiḥ
Dativekacchāntaruhāyai kacchāntaruhābhyām kacchāntaruhābhyaḥ
Ablativekacchāntaruhāyāḥ kacchāntaruhābhyām kacchāntaruhābhyaḥ
Genitivekacchāntaruhāyāḥ kacchāntaruhayoḥ kacchāntaruhāṇām
Locativekacchāntaruhāyām kacchāntaruhayoḥ kacchāntaruhāsu

Adverb -kacchāntaruham

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria