Declension table of ?kacchaṭikā

Deva

FeminineSingularDualPlural
Nominativekacchaṭikā kacchaṭike kacchaṭikāḥ
Vocativekacchaṭike kacchaṭike kacchaṭikāḥ
Accusativekacchaṭikām kacchaṭike kacchaṭikāḥ
Instrumentalkacchaṭikayā kacchaṭikābhyām kacchaṭikābhiḥ
Dativekacchaṭikāyai kacchaṭikābhyām kacchaṭikābhyaḥ
Ablativekacchaṭikāyāḥ kacchaṭikābhyām kacchaṭikābhyaḥ
Genitivekacchaṭikāyāḥ kacchaṭikayoḥ kacchaṭikānām
Locativekacchaṭikāyām kacchaṭikayoḥ kacchaṭikāsu

Adverb -kacchaṭikam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria