Declension table of ?kaccaṭa

Deva

NeuterSingularDualPlural
Nominativekaccaṭam kaccaṭe kaccaṭāni
Vocativekaccaṭa kaccaṭe kaccaṭāni
Accusativekaccaṭam kaccaṭe kaccaṭāni
Instrumentalkaccaṭena kaccaṭābhyām kaccaṭaiḥ
Dativekaccaṭāya kaccaṭābhyām kaccaṭebhyaḥ
Ablativekaccaṭāt kaccaṭābhyām kaccaṭebhyaḥ
Genitivekaccaṭasya kaccaṭayoḥ kaccaṭānām
Locativekaccaṭe kaccaṭayoḥ kaccaṭeṣu

Compound kaccaṭa -

Adverb -kaccaṭam -kaccaṭāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria