Declension table of ?kacācita

Deva

NeuterSingularDualPlural
Nominativekacācitam kacācite kacācitāni
Vocativekacācita kacācite kacācitāni
Accusativekacācitam kacācite kacācitāni
Instrumentalkacācitena kacācitābhyām kacācitaiḥ
Dativekacācitāya kacācitābhyām kacācitebhyaḥ
Ablativekacācitāt kacācitābhyām kacācitebhyaḥ
Genitivekacācitasya kacācitayoḥ kacācitānām
Locativekacācite kacācitayoḥ kacāciteṣu

Compound kacācita -

Adverb -kacācitam -kacācitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria