Declension table of ?kāñcipurī

Deva

FeminineSingularDualPlural
Nominativekāñcipurī kāñcipuryau kāñcipuryaḥ
Vocativekāñcipuri kāñcipuryau kāñcipuryaḥ
Accusativekāñcipurīm kāñcipuryau kāñcipurīḥ
Instrumentalkāñcipuryā kāñcipurībhyām kāñcipurībhiḥ
Dativekāñcipuryai kāñcipurībhyām kāñcipurībhyaḥ
Ablativekāñcipuryāḥ kāñcipurībhyām kāñcipurībhyaḥ
Genitivekāñcipuryāḥ kāñcipuryoḥ kāñcipurīṇām
Locativekāñcipuryām kāñcipuryoḥ kāñcipurīṣu

Compound kāñcipuri - kāñcipurī -

Adverb -kāñcipuri

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria