Declension table of ?kāñcīpurī

Deva

FeminineSingularDualPlural
Nominativekāñcīpurī kāñcīpuryau kāñcīpuryaḥ
Vocativekāñcīpuri kāñcīpuryau kāñcīpuryaḥ
Accusativekāñcīpurīm kāñcīpuryau kāñcīpurīḥ
Instrumentalkāñcīpuryā kāñcīpurībhyām kāñcīpurībhiḥ
Dativekāñcīpuryai kāñcīpurībhyām kāñcīpurībhyaḥ
Ablativekāñcīpuryāḥ kāñcīpurībhyām kāñcīpurībhyaḥ
Genitivekāñcīpuryāḥ kāñcīpuryoḥ kāñcīpurīṇām
Locativekāñcīpuryām kāñcīpuryoḥ kāñcīpurīṣu

Compound kāñcīpuri - kāñcīpurī -

Adverb -kāñcīpuri

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria