Declension table of ?kāñcanīya

Deva

NeuterSingularDualPlural
Nominativekāñcanīyam kāñcanīye kāñcanīyāni
Vocativekāñcanīya kāñcanīye kāñcanīyāni
Accusativekāñcanīyam kāñcanīye kāñcanīyāni
Instrumentalkāñcanīyena kāñcanīyābhyām kāñcanīyaiḥ
Dativekāñcanīyāya kāñcanīyābhyām kāñcanīyebhyaḥ
Ablativekāñcanīyāt kāñcanīyābhyām kāñcanīyebhyaḥ
Genitivekāñcanīyasya kāñcanīyayoḥ kāñcanīyānām
Locativekāñcanīye kāñcanīyayoḥ kāñcanīyeṣu

Compound kāñcanīya -

Adverb -kāñcanīyam -kāñcanīyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria