Declension table of ?kāñcanasannibhā

Deva

FeminineSingularDualPlural
Nominativekāñcanasannibhā kāñcanasannibhe kāñcanasannibhāḥ
Vocativekāñcanasannibhe kāñcanasannibhe kāñcanasannibhāḥ
Accusativekāñcanasannibhām kāñcanasannibhe kāñcanasannibhāḥ
Instrumentalkāñcanasannibhayā kāñcanasannibhābhyām kāñcanasannibhābhiḥ
Dativekāñcanasannibhāyai kāñcanasannibhābhyām kāñcanasannibhābhyaḥ
Ablativekāñcanasannibhāyāḥ kāñcanasannibhābhyām kāñcanasannibhābhyaḥ
Genitivekāñcanasannibhāyāḥ kāñcanasannibhayoḥ kāñcanasannibhānām
Locativekāñcanasannibhāyām kāñcanasannibhayoḥ kāñcanasannibhāsu

Adverb -kāñcanasannibham

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria