Declension table of ?kāñcanaka

Deva

MasculineSingularDualPlural
Nominativekāñcanakaḥ kāñcanakau kāñcanakāḥ
Vocativekāñcanaka kāñcanakau kāñcanakāḥ
Accusativekāñcanakam kāñcanakau kāñcanakān
Instrumentalkāñcanakena kāñcanakābhyām kāñcanakaiḥ kāñcanakebhiḥ
Dativekāñcanakāya kāñcanakābhyām kāñcanakebhyaḥ
Ablativekāñcanakāt kāñcanakābhyām kāñcanakebhyaḥ
Genitivekāñcanakasya kāñcanakayoḥ kāñcanakānām
Locativekāñcanake kāñcanakayoḥ kāñcanakeṣu

Compound kāñcanaka -

Adverb -kāñcanakam -kāñcanakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria