Declension table of ?kāñcanākṣī

Deva

FeminineSingularDualPlural
Nominativekāñcanākṣī kāñcanākṣyau kāñcanākṣyaḥ
Vocativekāñcanākṣi kāñcanākṣyau kāñcanākṣyaḥ
Accusativekāñcanākṣīm kāñcanākṣyau kāñcanākṣīḥ
Instrumentalkāñcanākṣyā kāñcanākṣībhyām kāñcanākṣībhiḥ
Dativekāñcanākṣyai kāñcanākṣībhyām kāñcanākṣībhyaḥ
Ablativekāñcanākṣyāḥ kāñcanākṣībhyām kāñcanākṣībhyaḥ
Genitivekāñcanākṣyāḥ kāñcanākṣyoḥ kāñcanākṣīṇām
Locativekāñcanākṣyām kāñcanākṣyoḥ kāñcanākṣīṣu

Compound kāñcanākṣi - kāñcanākṣī -

Adverb -kāñcanākṣi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria