Declension table of ?kāñcanākṣa

Deva

MasculineSingularDualPlural
Nominativekāñcanākṣaḥ kāñcanākṣau kāñcanākṣāḥ
Vocativekāñcanākṣa kāñcanākṣau kāñcanākṣāḥ
Accusativekāñcanākṣam kāñcanākṣau kāñcanākṣān
Instrumentalkāñcanākṣeṇa kāñcanākṣābhyām kāñcanākṣaiḥ kāñcanākṣebhiḥ
Dativekāñcanākṣāya kāñcanākṣābhyām kāñcanākṣebhyaḥ
Ablativekāñcanākṣāt kāñcanākṣābhyām kāñcanākṣebhyaḥ
Genitivekāñcanākṣasya kāñcanākṣayoḥ kāñcanākṣāṇām
Locativekāñcanākṣe kāñcanākṣayoḥ kāñcanākṣeṣu

Compound kāñcanākṣa -

Adverb -kāñcanākṣam -kāñcanākṣāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria