Declension table of ?kāñcanāhva

Deva

NeuterSingularDualPlural
Nominativekāñcanāhvam kāñcanāhve kāñcanāhvāni
Vocativekāñcanāhva kāñcanāhve kāñcanāhvāni
Accusativekāñcanāhvam kāñcanāhve kāñcanāhvāni
Instrumentalkāñcanāhvena kāñcanāhvābhyām kāñcanāhvaiḥ
Dativekāñcanāhvāya kāñcanāhvābhyām kāñcanāhvebhyaḥ
Ablativekāñcanāhvāt kāñcanāhvābhyām kāñcanāhvebhyaḥ
Genitivekāñcanāhvasya kāñcanāhvayoḥ kāñcanāhvānām
Locativekāñcanāhve kāñcanāhvayoḥ kāñcanāhveṣu

Compound kāñcanāhva -

Adverb -kāñcanāhvam -kāñcanāhvāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria