Declension table of ?kāñcanāṅga

Deva

NeuterSingularDualPlural
Nominativekāñcanāṅgam kāñcanāṅge kāñcanāṅgāni
Vocativekāñcanāṅga kāñcanāṅge kāñcanāṅgāni
Accusativekāñcanāṅgam kāñcanāṅge kāñcanāṅgāni
Instrumentalkāñcanāṅgena kāñcanāṅgābhyām kāñcanāṅgaiḥ
Dativekāñcanāṅgāya kāñcanāṅgābhyām kāñcanāṅgebhyaḥ
Ablativekāñcanāṅgāt kāñcanāṅgābhyām kāñcanāṅgebhyaḥ
Genitivekāñcanāṅgasya kāñcanāṅgayoḥ kāñcanāṅgānām
Locativekāñcanāṅge kāñcanāṅgayoḥ kāñcanāṅgeṣu

Compound kāñcanāṅga -

Adverb -kāñcanāṅgam -kāñcanāṅgāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria