Declension table of ?kāñcanābhā

Deva

FeminineSingularDualPlural
Nominativekāñcanābhā kāñcanābhe kāñcanābhāḥ
Vocativekāñcanābhe kāñcanābhe kāñcanābhāḥ
Accusativekāñcanābhām kāñcanābhe kāñcanābhāḥ
Instrumentalkāñcanābhayā kāñcanābhābhyām kāñcanābhābhiḥ
Dativekāñcanābhāyai kāñcanābhābhyām kāñcanābhābhyaḥ
Ablativekāñcanābhāyāḥ kāñcanābhābhyām kāñcanābhābhyaḥ
Genitivekāñcanābhāyāḥ kāñcanābhayoḥ kāñcanābhānām
Locativekāñcanābhāyām kāñcanābhayoḥ kāñcanābhāsu

Adverb -kāñcanābham

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria