Declension table of ?kāvyapradīpa

Deva

MasculineSingularDualPlural
Nominativekāvyapradīpaḥ kāvyapradīpau kāvyapradīpāḥ
Vocativekāvyapradīpa kāvyapradīpau kāvyapradīpāḥ
Accusativekāvyapradīpam kāvyapradīpau kāvyapradīpān
Instrumentalkāvyapradīpena kāvyapradīpābhyām kāvyapradīpaiḥ kāvyapradīpebhiḥ
Dativekāvyapradīpāya kāvyapradīpābhyām kāvyapradīpebhyaḥ
Ablativekāvyapradīpāt kāvyapradīpābhyām kāvyapradīpebhyaḥ
Genitivekāvyapradīpasya kāvyapradīpayoḥ kāvyapradīpānām
Locativekāvyapradīpe kāvyapradīpayoḥ kāvyapradīpeṣu

Compound kāvyapradīpa -

Adverb -kāvyapradīpam -kāvyapradīpāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria