Declension table of ?kāvyagoṣṭhī

Deva

FeminineSingularDualPlural
Nominativekāvyagoṣṭhī kāvyagoṣṭhyau kāvyagoṣṭhyaḥ
Vocativekāvyagoṣṭhi kāvyagoṣṭhyau kāvyagoṣṭhyaḥ
Accusativekāvyagoṣṭhīm kāvyagoṣṭhyau kāvyagoṣṭhīḥ
Instrumentalkāvyagoṣṭhyā kāvyagoṣṭhībhyām kāvyagoṣṭhībhiḥ
Dativekāvyagoṣṭhyai kāvyagoṣṭhībhyām kāvyagoṣṭhībhyaḥ
Ablativekāvyagoṣṭhyāḥ kāvyagoṣṭhībhyām kāvyagoṣṭhībhyaḥ
Genitivekāvyagoṣṭhyāḥ kāvyagoṣṭhyoḥ kāvyagoṣṭhīnām
Locativekāvyagoṣṭhyām kāvyagoṣṭhyoḥ kāvyagoṣṭhīṣu

Compound kāvyagoṣṭhi - kāvyagoṣṭhī -

Adverb -kāvyagoṣṭhi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria