Declension table of ?kāvyāmṛta

Deva

MasculineSingularDualPlural
Nominativekāvyāmṛtaḥ kāvyāmṛtau kāvyāmṛtāḥ
Vocativekāvyāmṛta kāvyāmṛtau kāvyāmṛtāḥ
Accusativekāvyāmṛtam kāvyāmṛtau kāvyāmṛtān
Instrumentalkāvyāmṛtena kāvyāmṛtābhyām kāvyāmṛtaiḥ kāvyāmṛtebhiḥ
Dativekāvyāmṛtāya kāvyāmṛtābhyām kāvyāmṛtebhyaḥ
Ablativekāvyāmṛtāt kāvyāmṛtābhyām kāvyāmṛtebhyaḥ
Genitivekāvyāmṛtasya kāvyāmṛtayoḥ kāvyāmṛtānām
Locativekāvyāmṛte kāvyāmṛtayoḥ kāvyāmṛteṣu

Compound kāvyāmṛta -

Adverb -kāvyāmṛtam -kāvyāmṛtāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria