Declension table of ?kāvaṭa

Deva

NeuterSingularDualPlural
Nominativekāvaṭam kāvaṭe kāvaṭāni
Vocativekāvaṭa kāvaṭe kāvaṭāni
Accusativekāvaṭam kāvaṭe kāvaṭāni
Instrumentalkāvaṭena kāvaṭābhyām kāvaṭaiḥ
Dativekāvaṭāya kāvaṭābhyām kāvaṭebhyaḥ
Ablativekāvaṭāt kāvaṭābhyām kāvaṭebhyaḥ
Genitivekāvaṭasya kāvaṭayoḥ kāvaṭānām
Locativekāvaṭe kāvaṭayoḥ kāvaṭeṣu

Compound kāvaṭa -

Adverb -kāvaṭam -kāvaṭāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria