Declension table of ?kāvaṣeya

Deva

MasculineSingularDualPlural
Nominativekāvaṣeyaḥ kāvaṣeyau kāvaṣeyāḥ
Vocativekāvaṣeya kāvaṣeyau kāvaṣeyāḥ
Accusativekāvaṣeyam kāvaṣeyau kāvaṣeyān
Instrumentalkāvaṣeyeṇa kāvaṣeyābhyām kāvaṣeyaiḥ kāvaṣeyebhiḥ
Dativekāvaṣeyāya kāvaṣeyābhyām kāvaṣeyebhyaḥ
Ablativekāvaṣeyāt kāvaṣeyābhyām kāvaṣeyebhyaḥ
Genitivekāvaṣeyasya kāvaṣeyayoḥ kāvaṣeyāṇām
Locativekāvaṣeye kāvaṣeyayoḥ kāvaṣeyeṣu

Compound kāvaṣeya -

Adverb -kāvaṣeyam -kāvaṣeyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria