Declension table of ?kātyāyanasūtrapaddhati

Deva

FeminineSingularDualPlural
Nominativekātyāyanasūtrapaddhatiḥ kātyāyanasūtrapaddhatī kātyāyanasūtrapaddhatayaḥ
Vocativekātyāyanasūtrapaddhate kātyāyanasūtrapaddhatī kātyāyanasūtrapaddhatayaḥ
Accusativekātyāyanasūtrapaddhatim kātyāyanasūtrapaddhatī kātyāyanasūtrapaddhatīḥ
Instrumentalkātyāyanasūtrapaddhatyā kātyāyanasūtrapaddhatibhyām kātyāyanasūtrapaddhatibhiḥ
Dativekātyāyanasūtrapaddhatyai kātyāyanasūtrapaddhataye kātyāyanasūtrapaddhatibhyām kātyāyanasūtrapaddhatibhyaḥ
Ablativekātyāyanasūtrapaddhatyāḥ kātyāyanasūtrapaddhateḥ kātyāyanasūtrapaddhatibhyām kātyāyanasūtrapaddhatibhyaḥ
Genitivekātyāyanasūtrapaddhatyāḥ kātyāyanasūtrapaddhateḥ kātyāyanasūtrapaddhatyoḥ kātyāyanasūtrapaddhatīnām
Locativekātyāyanasūtrapaddhatyām kātyāyanasūtrapaddhatau kātyāyanasūtrapaddhatyoḥ kātyāyanasūtrapaddhatiṣu

Compound kātyāyanasūtrapaddhati -

Adverb -kātyāyanasūtrapaddhati

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria