Declension table of ?kātthaka

Deva

MasculineSingularDualPlural
Nominativekātthakaḥ kātthakau kātthakāḥ
Vocativekātthaka kātthakau kātthakāḥ
Accusativekātthakam kātthakau kātthakān
Instrumentalkātthakena kātthakābhyām kātthakaiḥ kātthakebhiḥ
Dativekātthakāya kātthakābhyām kātthakebhyaḥ
Ablativekātthakāt kātthakābhyām kātthakebhyaḥ
Genitivekātthakasya kātthakayoḥ kātthakānām
Locativekātthake kātthakayoḥ kātthakeṣu

Compound kātthaka -

Adverb -kātthakam -kātthakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria